Declension table of ?pāṃsurāgiṇī

Deva

FeminineSingularDualPlural
Nominativepāṃsurāgiṇī pāṃsurāgiṇyau pāṃsurāgiṇyaḥ
Vocativepāṃsurāgiṇi pāṃsurāgiṇyau pāṃsurāgiṇyaḥ
Accusativepāṃsurāgiṇīm pāṃsurāgiṇyau pāṃsurāgiṇīḥ
Instrumentalpāṃsurāgiṇyā pāṃsurāgiṇībhyām pāṃsurāgiṇībhiḥ
Dativepāṃsurāgiṇyai pāṃsurāgiṇībhyām pāṃsurāgiṇībhyaḥ
Ablativepāṃsurāgiṇyāḥ pāṃsurāgiṇībhyām pāṃsurāgiṇībhyaḥ
Genitivepāṃsurāgiṇyāḥ pāṃsurāgiṇyoḥ pāṃsurāgiṇīnām
Locativepāṃsurāgiṇyām pāṃsurāgiṇyoḥ pāṃsurāgiṇīṣu

Compound pāṃsurāgiṇi - pāṃsurāgiṇī -

Adverb -pāṃsurāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria