Declension table of ?pāṃsurāṣṭra

Deva

NeuterSingularDualPlural
Nominativepāṃsurāṣṭram pāṃsurāṣṭre pāṃsurāṣṭrāṇi
Vocativepāṃsurāṣṭra pāṃsurāṣṭre pāṃsurāṣṭrāṇi
Accusativepāṃsurāṣṭram pāṃsurāṣṭre pāṃsurāṣṭrāṇi
Instrumentalpāṃsurāṣṭreṇa pāṃsurāṣṭrābhyām pāṃsurāṣṭraiḥ
Dativepāṃsurāṣṭrāya pāṃsurāṣṭrābhyām pāṃsurāṣṭrebhyaḥ
Ablativepāṃsurāṣṭrāt pāṃsurāṣṭrābhyām pāṃsurāṣṭrebhyaḥ
Genitivepāṃsurāṣṭrasya pāṃsurāṣṭrayoḥ pāṃsurāṣṭrāṇām
Locativepāṃsurāṣṭre pāṃsurāṣṭrayoḥ pāṃsurāṣṭreṣu

Compound pāṃsurāṣṭra -

Adverb -pāṃsurāṣṭram -pāṃsurāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria