Declension table of ?pāṃsupiśāca

Deva

MasculineSingularDualPlural
Nominativepāṃsupiśācaḥ pāṃsupiśācau pāṃsupiśācāḥ
Vocativepāṃsupiśāca pāṃsupiśācau pāṃsupiśācāḥ
Accusativepāṃsupiśācam pāṃsupiśācau pāṃsupiśācān
Instrumentalpāṃsupiśācena pāṃsupiśācābhyām pāṃsupiśācaiḥ pāṃsupiśācebhiḥ
Dativepāṃsupiśācāya pāṃsupiśācābhyām pāṃsupiśācebhyaḥ
Ablativepāṃsupiśācāt pāṃsupiśācābhyām pāṃsupiśācebhyaḥ
Genitivepāṃsupiśācasya pāṃsupiśācayoḥ pāṃsupiśācānām
Locativepāṃsupiśāce pāṃsupiśācayoḥ pāṃsupiśāceṣu

Compound pāṃsupiśāca -

Adverb -pāṃsupiśācam -pāṃsupiśācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria