Declension table of ?pāṃsupaṭala

Deva

NeuterSingularDualPlural
Nominativepāṃsupaṭalam pāṃsupaṭale pāṃsupaṭalāni
Vocativepāṃsupaṭala pāṃsupaṭale pāṃsupaṭalāni
Accusativepāṃsupaṭalam pāṃsupaṭale pāṃsupaṭalāni
Instrumentalpāṃsupaṭalena pāṃsupaṭalābhyām pāṃsupaṭalaiḥ
Dativepāṃsupaṭalāya pāṃsupaṭalābhyām pāṃsupaṭalebhyaḥ
Ablativepāṃsupaṭalāt pāṃsupaṭalābhyām pāṃsupaṭalebhyaḥ
Genitivepāṃsupaṭalasya pāṃsupaṭalayoḥ pāṃsupaṭalānām
Locativepāṃsupaṭale pāṃsupaṭalayoḥ pāṃsupaṭaleṣu

Compound pāṃsupaṭala -

Adverb -pāṃsupaṭalam -pāṃsupaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria