Declension table of ?pāṃsunipāta

Deva

MasculineSingularDualPlural
Nominativepāṃsunipātaḥ pāṃsunipātau pāṃsunipātāḥ
Vocativepāṃsunipāta pāṃsunipātau pāṃsunipātāḥ
Accusativepāṃsunipātam pāṃsunipātau pāṃsunipātān
Instrumentalpāṃsunipātena pāṃsunipātābhyām pāṃsunipātaiḥ pāṃsunipātebhiḥ
Dativepāṃsunipātāya pāṃsunipātābhyām pāṃsunipātebhyaḥ
Ablativepāṃsunipātāt pāṃsunipātābhyām pāṃsunipātebhyaḥ
Genitivepāṃsunipātasya pāṃsunipātayoḥ pāṃsunipātānām
Locativepāṃsunipāte pāṃsunipātayoḥ pāṃsunipāteṣu

Compound pāṃsunipāta -

Adverb -pāṃsunipātam -pāṃsunipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria