Declension table of ?pāṃsumardana

Deva

MasculineSingularDualPlural
Nominativepāṃsumardanaḥ pāṃsumardanau pāṃsumardanāḥ
Vocativepāṃsumardana pāṃsumardanau pāṃsumardanāḥ
Accusativepāṃsumardanam pāṃsumardanau pāṃsumardanān
Instrumentalpāṃsumardanena pāṃsumardanābhyām pāṃsumardanaiḥ pāṃsumardanebhiḥ
Dativepāṃsumardanāya pāṃsumardanābhyām pāṃsumardanebhyaḥ
Ablativepāṃsumardanāt pāṃsumardanābhyām pāṃsumardanebhyaḥ
Genitivepāṃsumardanasya pāṃsumardanayoḥ pāṃsumardanānām
Locativepāṃsumardane pāṃsumardanayoḥ pāṃsumardaneṣu

Compound pāṃsumardana -

Adverb -pāṃsumardanam -pāṃsumardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria