Declension table of ?pāṃsulekhana

Deva

NeuterSingularDualPlural
Nominativepāṃsulekhanam pāṃsulekhane pāṃsulekhanāni
Vocativepāṃsulekhana pāṃsulekhane pāṃsulekhanāni
Accusativepāṃsulekhanam pāṃsulekhane pāṃsulekhanāni
Instrumentalpāṃsulekhanena pāṃsulekhanābhyām pāṃsulekhanaiḥ
Dativepāṃsulekhanāya pāṃsulekhanābhyām pāṃsulekhanebhyaḥ
Ablativepāṃsulekhanāt pāṃsulekhanābhyām pāṃsulekhanebhyaḥ
Genitivepāṃsulekhanasya pāṃsulekhanayoḥ pāṃsulekhanānām
Locativepāṃsulekhane pāṃsulekhanayoḥ pāṃsulekhaneṣu

Compound pāṃsulekhana -

Adverb -pāṃsulekhanam -pāṃsulekhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria