Declension table of ?pāṃsulāvṛttiprakāśa

Deva

MasculineSingularDualPlural
Nominativepāṃsulāvṛttiprakāśaḥ pāṃsulāvṛttiprakāśau pāṃsulāvṛttiprakāśāḥ
Vocativepāṃsulāvṛttiprakāśa pāṃsulāvṛttiprakāśau pāṃsulāvṛttiprakāśāḥ
Accusativepāṃsulāvṛttiprakāśam pāṃsulāvṛttiprakāśau pāṃsulāvṛttiprakāśān
Instrumentalpāṃsulāvṛttiprakāśena pāṃsulāvṛttiprakāśābhyām pāṃsulāvṛttiprakāśaiḥ pāṃsulāvṛttiprakāśebhiḥ
Dativepāṃsulāvṛttiprakāśāya pāṃsulāvṛttiprakāśābhyām pāṃsulāvṛttiprakāśebhyaḥ
Ablativepāṃsulāvṛttiprakāśāt pāṃsulāvṛttiprakāśābhyām pāṃsulāvṛttiprakāśebhyaḥ
Genitivepāṃsulāvṛttiprakāśasya pāṃsulāvṛttiprakāśayoḥ pāṃsulāvṛttiprakāśānām
Locativepāṃsulāvṛttiprakāśe pāṃsulāvṛttiprakāśayoḥ pāṃsulāvṛttiprakāśeṣu

Compound pāṃsulāvṛttiprakāśa -

Adverb -pāṃsulāvṛttiprakāśam -pāṃsulāvṛttiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria