Declension table of ?pāṃsukūlikā

Deva

FeminineSingularDualPlural
Nominativepāṃsukūlikā pāṃsukūlike pāṃsukūlikāḥ
Vocativepāṃsukūlike pāṃsukūlike pāṃsukūlikāḥ
Accusativepāṃsukūlikām pāṃsukūlike pāṃsukūlikāḥ
Instrumentalpāṃsukūlikayā pāṃsukūlikābhyām pāṃsukūlikābhiḥ
Dativepāṃsukūlikāyai pāṃsukūlikābhyām pāṃsukūlikābhyaḥ
Ablativepāṃsukūlikāyāḥ pāṃsukūlikābhyām pāṃsukūlikābhyaḥ
Genitivepāṃsukūlikāyāḥ pāṃsukūlikayoḥ pāṃsukūlikānām
Locativepāṃsukūlikāyām pāṃsukūlikayoḥ pāṃsukūlikāsu

Adverb -pāṃsukūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria