Declension table of ?pāṃsukūlika

Deva

NeuterSingularDualPlural
Nominativepāṃsukūlikam pāṃsukūlike pāṃsukūlikāni
Vocativepāṃsukūlika pāṃsukūlike pāṃsukūlikāni
Accusativepāṃsukūlikam pāṃsukūlike pāṃsukūlikāni
Instrumentalpāṃsukūlikena pāṃsukūlikābhyām pāṃsukūlikaiḥ
Dativepāṃsukūlikāya pāṃsukūlikābhyām pāṃsukūlikebhyaḥ
Ablativepāṃsukūlikāt pāṃsukūlikābhyām pāṃsukūlikebhyaḥ
Genitivepāṃsukūlikasya pāṃsukūlikayoḥ pāṃsukūlikānām
Locativepāṃsukūlike pāṃsukūlikayoḥ pāṃsukūlikeṣu

Compound pāṃsukūlika -

Adverb -pāṃsukūlikam -pāṃsukūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria