Declension table of ?pāṃsukūlika

Deva

MasculineSingularDualPlural
Nominativepāṃsukūlikaḥ pāṃsukūlikau pāṃsukūlikāḥ
Vocativepāṃsukūlika pāṃsukūlikau pāṃsukūlikāḥ
Accusativepāṃsukūlikam pāṃsukūlikau pāṃsukūlikān
Instrumentalpāṃsukūlikena pāṃsukūlikābhyām pāṃsukūlikaiḥ pāṃsukūlikebhiḥ
Dativepāṃsukūlikāya pāṃsukūlikābhyām pāṃsukūlikebhyaḥ
Ablativepāṃsukūlikāt pāṃsukūlikābhyām pāṃsukūlikebhyaḥ
Genitivepāṃsukūlikasya pāṃsukūlikayoḥ pāṃsukūlikānām
Locativepāṃsukūlike pāṃsukūlikayoḥ pāṃsukūlikeṣu

Compound pāṃsukūlika -

Adverb -pāṃsukūlikam -pāṃsukūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria