Declension table of ?pāṃsukūlasīvana

Deva

NeuterSingularDualPlural
Nominativepāṃsukūlasīvanam pāṃsukūlasīvane pāṃsukūlasīvanāni
Vocativepāṃsukūlasīvana pāṃsukūlasīvane pāṃsukūlasīvanāni
Accusativepāṃsukūlasīvanam pāṃsukūlasīvane pāṃsukūlasīvanāni
Instrumentalpāṃsukūlasīvanena pāṃsukūlasīvanābhyām pāṃsukūlasīvanaiḥ
Dativepāṃsukūlasīvanāya pāṃsukūlasīvanābhyām pāṃsukūlasīvanebhyaḥ
Ablativepāṃsukūlasīvanāt pāṃsukūlasīvanābhyām pāṃsukūlasīvanebhyaḥ
Genitivepāṃsukūlasīvanasya pāṃsukūlasīvanayoḥ pāṃsukūlasīvanānām
Locativepāṃsukūlasīvane pāṃsukūlasīvanayoḥ pāṃsukūlasīvaneṣu

Compound pāṃsukūlasīvana -

Adverb -pāṃsukūlasīvanam -pāṃsukūlasīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria