Declension table of ?pāṃsukrīḍana

Deva

NeuterSingularDualPlural
Nominativepāṃsukrīḍanam pāṃsukrīḍane pāṃsukrīḍanāni
Vocativepāṃsukrīḍana pāṃsukrīḍane pāṃsukrīḍanāni
Accusativepāṃsukrīḍanam pāṃsukrīḍane pāṃsukrīḍanāni
Instrumentalpāṃsukrīḍanena pāṃsukrīḍanābhyām pāṃsukrīḍanaiḥ
Dativepāṃsukrīḍanāya pāṃsukrīḍanābhyām pāṃsukrīḍanebhyaḥ
Ablativepāṃsukrīḍanāt pāṃsukrīḍanābhyām pāṃsukrīḍanebhyaḥ
Genitivepāṃsukrīḍanasya pāṃsukrīḍanayoḥ pāṃsukrīḍanānām
Locativepāṃsukrīḍane pāṃsukrīḍanayoḥ pāṃsukrīḍaneṣu

Compound pāṃsukrīḍana -

Adverb -pāṃsukrīḍanam -pāṃsukrīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria