Declension table of ?pāṃsukṣāra

Deva

NeuterSingularDualPlural
Nominativepāṃsukṣāram pāṃsukṣāre pāṃsukṣārāṇi
Vocativepāṃsukṣāra pāṃsukṣāre pāṃsukṣārāṇi
Accusativepāṃsukṣāram pāṃsukṣāre pāṃsukṣārāṇi
Instrumentalpāṃsukṣāreṇa pāṃsukṣārābhyām pāṃsukṣāraiḥ
Dativepāṃsukṣārāya pāṃsukṣārābhyām pāṃsukṣārebhyaḥ
Ablativepāṃsukṣārāt pāṃsukṣārābhyām pāṃsukṣārebhyaḥ
Genitivepāṃsukṣārasya pāṃsukṣārayoḥ pāṃsukṣārāṇām
Locativepāṃsukṣāre pāṃsukṣārayoḥ pāṃsukṣāreṣu

Compound pāṃsukṣāra -

Adverb -pāṃsukṣāram -pāṃsukṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria