Declension table of ?pāṃsuguṇṭhita

Deva

MasculineSingularDualPlural
Nominativepāṃsuguṇṭhitaḥ pāṃsuguṇṭhitau pāṃsuguṇṭhitāḥ
Vocativepāṃsuguṇṭhita pāṃsuguṇṭhitau pāṃsuguṇṭhitāḥ
Accusativepāṃsuguṇṭhitam pāṃsuguṇṭhitau pāṃsuguṇṭhitān
Instrumentalpāṃsuguṇṭhitena pāṃsuguṇṭhitābhyām pāṃsuguṇṭhitaiḥ pāṃsuguṇṭhitebhiḥ
Dativepāṃsuguṇṭhitāya pāṃsuguṇṭhitābhyām pāṃsuguṇṭhitebhyaḥ
Ablativepāṃsuguṇṭhitāt pāṃsuguṇṭhitābhyām pāṃsuguṇṭhitebhyaḥ
Genitivepāṃsuguṇṭhitasya pāṃsuguṇṭhitayoḥ pāṃsuguṇṭhitānām
Locativepāṃsuguṇṭhite pāṃsuguṇṭhitayoḥ pāṃsuguṇṭhiteṣu

Compound pāṃsuguṇṭhita -

Adverb -pāṃsuguṇṭhitam -pāṃsuguṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria