Declension table of ?pāṃsudhvastaśiroruhā

Deva

FeminineSingularDualPlural
Nominativepāṃsudhvastaśiroruhā pāṃsudhvastaśiroruhe pāṃsudhvastaśiroruhāḥ
Vocativepāṃsudhvastaśiroruhe pāṃsudhvastaśiroruhe pāṃsudhvastaśiroruhāḥ
Accusativepāṃsudhvastaśiroruhām pāṃsudhvastaśiroruhe pāṃsudhvastaśiroruhāḥ
Instrumentalpāṃsudhvastaśiroruhayā pāṃsudhvastaśiroruhābhyām pāṃsudhvastaśiroruhābhiḥ
Dativepāṃsudhvastaśiroruhāyai pāṃsudhvastaśiroruhābhyām pāṃsudhvastaśiroruhābhyaḥ
Ablativepāṃsudhvastaśiroruhāyāḥ pāṃsudhvastaśiroruhābhyām pāṃsudhvastaśiroruhābhyaḥ
Genitivepāṃsudhvastaśiroruhāyāḥ pāṃsudhvastaśiroruhayoḥ pāṃsudhvastaśiroruhāṇām
Locativepāṃsudhvastaśiroruhāyām pāṃsudhvastaśiroruhayoḥ pāṃsudhvastaśiroruhāsu

Adverb -pāṃsudhvastaśiroruham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria