Declension table of ?pāṃsudhvastaśiroruha

Deva

NeuterSingularDualPlural
Nominativepāṃsudhvastaśiroruham pāṃsudhvastaśiroruhe pāṃsudhvastaśiroruhāṇi
Vocativepāṃsudhvastaśiroruha pāṃsudhvastaśiroruhe pāṃsudhvastaśiroruhāṇi
Accusativepāṃsudhvastaśiroruham pāṃsudhvastaśiroruhe pāṃsudhvastaśiroruhāṇi
Instrumentalpāṃsudhvastaśiroruheṇa pāṃsudhvastaśiroruhābhyām pāṃsudhvastaśiroruhaiḥ
Dativepāṃsudhvastaśiroruhāya pāṃsudhvastaśiroruhābhyām pāṃsudhvastaśiroruhebhyaḥ
Ablativepāṃsudhvastaśiroruhāt pāṃsudhvastaśiroruhābhyām pāṃsudhvastaśiroruhebhyaḥ
Genitivepāṃsudhvastaśiroruhasya pāṃsudhvastaśiroruhayoḥ pāṃsudhvastaśiroruhāṇām
Locativepāṃsudhvastaśiroruhe pāṃsudhvastaśiroruhayoḥ pāṃsudhvastaśiroruheṣu

Compound pāṃsudhvastaśiroruha -

Adverb -pāṃsudhvastaśiroruham -pāṃsudhvastaśiroruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria