Declension table of ?pāṃsudhvastaśiroruha

Deva

MasculineSingularDualPlural
Nominativepāṃsudhvastaśiroruhaḥ pāṃsudhvastaśiroruhau pāṃsudhvastaśiroruhāḥ
Vocativepāṃsudhvastaśiroruha pāṃsudhvastaśiroruhau pāṃsudhvastaśiroruhāḥ
Accusativepāṃsudhvastaśiroruham pāṃsudhvastaśiroruhau pāṃsudhvastaśiroruhān
Instrumentalpāṃsudhvastaśiroruheṇa pāṃsudhvastaśiroruhābhyām pāṃsudhvastaśiroruhaiḥ pāṃsudhvastaśiroruhebhiḥ
Dativepāṃsudhvastaśiroruhāya pāṃsudhvastaśiroruhābhyām pāṃsudhvastaśiroruhebhyaḥ
Ablativepāṃsudhvastaśiroruhāt pāṃsudhvastaśiroruhābhyām pāṃsudhvastaśiroruhebhyaḥ
Genitivepāṃsudhvastaśiroruhasya pāṃsudhvastaśiroruhayoḥ pāṃsudhvastaśiroruhāṇām
Locativepāṃsudhvastaśiroruhe pāṃsudhvastaśiroruhayoḥ pāṃsudhvastaśiroruheṣu

Compound pāṃsudhvastaśiroruha -

Adverb -pāṃsudhvastaśiroruham -pāṃsudhvastaśiroruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria