Declension table of ?pāṃsudhūmra

Deva

MasculineSingularDualPlural
Nominativepāṃsudhūmraḥ pāṃsudhūmrau pāṃsudhūmrāḥ
Vocativepāṃsudhūmra pāṃsudhūmrau pāṃsudhūmrāḥ
Accusativepāṃsudhūmram pāṃsudhūmrau pāṃsudhūmrān
Instrumentalpāṃsudhūmreṇa pāṃsudhūmrābhyām pāṃsudhūmraiḥ pāṃsudhūmrebhiḥ
Dativepāṃsudhūmrāya pāṃsudhūmrābhyām pāṃsudhūmrebhyaḥ
Ablativepāṃsudhūmrāt pāṃsudhūmrābhyām pāṃsudhūmrebhyaḥ
Genitivepāṃsudhūmrasya pāṃsudhūmrayoḥ pāṃsudhūmrāṇām
Locativepāṃsudhūmre pāṃsudhūmrayoḥ pāṃsudhūmreṣu

Compound pāṃsudhūmra -

Adverb -pāṃsudhūmram -pāṃsudhūmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria