Declension table of ?pāṃsucatvara

Deva

NeuterSingularDualPlural
Nominativepāṃsucatvaram pāṃsucatvare pāṃsucatvarāṇi
Vocativepāṃsucatvara pāṃsucatvare pāṃsucatvarāṇi
Accusativepāṃsucatvaram pāṃsucatvare pāṃsucatvarāṇi
Instrumentalpāṃsucatvareṇa pāṃsucatvarābhyām pāṃsucatvaraiḥ
Dativepāṃsucatvarāya pāṃsucatvarābhyām pāṃsucatvarebhyaḥ
Ablativepāṃsucatvarāt pāṃsucatvarābhyām pāṃsucatvarebhyaḥ
Genitivepāṃsucatvarasya pāṃsucatvarayoḥ pāṃsucatvarāṇām
Locativepāṃsucatvare pāṃsucatvarayoḥ pāṃsucatvareṣu

Compound pāṃsucatvara -

Adverb -pāṃsucatvaram -pāṃsucatvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria