Declension table of ?pāṃsubhava

Deva

NeuterSingularDualPlural
Nominativepāṃsubhavam pāṃsubhave pāṃsubhavāni
Vocativepāṃsubhava pāṃsubhave pāṃsubhavāni
Accusativepāṃsubhavam pāṃsubhave pāṃsubhavāni
Instrumentalpāṃsubhavena pāṃsubhavābhyām pāṃsubhavaiḥ
Dativepāṃsubhavāya pāṃsubhavābhyām pāṃsubhavebhyaḥ
Ablativepāṃsubhavāt pāṃsubhavābhyām pāṃsubhavebhyaḥ
Genitivepāṃsubhavasya pāṃsubhavayoḥ pāṃsubhavānām
Locativepāṃsubhave pāṃsubhavayoḥ pāṃsubhaveṣu

Compound pāṃsubhava -

Adverb -pāṃsubhavam -pāṃsubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria