Declension table of ?pāṃsava

Deva

NeuterSingularDualPlural
Nominativepāṃsavam pāṃsave pāṃsavāni
Vocativepāṃsava pāṃsave pāṃsavāni
Accusativepāṃsavam pāṃsave pāṃsavāni
Instrumentalpāṃsavena pāṃsavābhyām pāṃsavaiḥ
Dativepāṃsavāya pāṃsavābhyām pāṃsavebhyaḥ
Ablativepāṃsavāt pāṃsavābhyām pāṃsavebhyaḥ
Genitivepāṃsavasya pāṃsavayoḥ pāṃsavānām
Locativepāṃsave pāṃsavayoḥ pāṃsaveṣu

Compound pāṃsava -

Adverb -pāṃsavam -pāṃsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria