Declension table of ?pāṃsaka

Deva

MasculineSingularDualPlural
Nominativepāṃsakaḥ pāṃsakau pāṃsakāḥ
Vocativepāṃsaka pāṃsakau pāṃsakāḥ
Accusativepāṃsakam pāṃsakau pāṃsakān
Instrumentalpāṃsakena pāṃsakābhyām pāṃsakaiḥ pāṃsakebhiḥ
Dativepāṃsakāya pāṃsakābhyām pāṃsakebhyaḥ
Ablativepāṃsakāt pāṃsakābhyām pāṃsakebhyaḥ
Genitivepāṃsakasya pāṃsakayoḥ pāṃsakānām
Locativepāṃsake pāṃsakayoḥ pāṃsakeṣu

Compound pāṃsaka -

Adverb -pāṃsakam -pāṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria