Declension table of ?paṭutaraviveka

Deva

MasculineSingularDualPlural
Nominativepaṭutaravivekaḥ paṭutaravivekau paṭutaravivekāḥ
Vocativepaṭutaraviveka paṭutaravivekau paṭutaravivekāḥ
Accusativepaṭutaravivekam paṭutaravivekau paṭutaravivekān
Instrumentalpaṭutaravivekeṇa paṭutaravivekābhyām paṭutaravivekaiḥ paṭutaravivekebhiḥ
Dativepaṭutaravivekāya paṭutaravivekābhyām paṭutaravivekebhyaḥ
Ablativepaṭutaravivekāt paṭutaravivekābhyām paṭutaravivekebhyaḥ
Genitivepaṭutaravivekasya paṭutaravivekayoḥ paṭutaravivekāṇām
Locativepaṭutaraviveke paṭutaravivekayoḥ paṭutaravivekeṣu

Compound paṭutaraviveka -

Adverb -paṭutaravivekam -paṭutaravivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria