Declension table of ?paṭutaravanadāha

Deva

MasculineSingularDualPlural
Nominativepaṭutaravanadāhaḥ paṭutaravanadāhau paṭutaravanadāhāḥ
Vocativepaṭutaravanadāha paṭutaravanadāhau paṭutaravanadāhāḥ
Accusativepaṭutaravanadāham paṭutaravanadāhau paṭutaravanadāhān
Instrumentalpaṭutaravanadāhena paṭutaravanadāhābhyām paṭutaravanadāhaiḥ paṭutaravanadāhebhiḥ
Dativepaṭutaravanadāhāya paṭutaravanadāhābhyām paṭutaravanadāhebhyaḥ
Ablativepaṭutaravanadāhāt paṭutaravanadāhābhyām paṭutaravanadāhebhyaḥ
Genitivepaṭutaravanadāhasya paṭutaravanadāhayoḥ paṭutaravanadāhānām
Locativepaṭutaravanadāhe paṭutaravanadāhayoḥ paṭutaravanadāheṣu

Compound paṭutaravanadāha -

Adverb -paṭutaravanadāham -paṭutaravanadāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria