Declension table of ?paṭukaraṇa

Deva

NeuterSingularDualPlural
Nominativepaṭukaraṇam paṭukaraṇe paṭukaraṇāni
Vocativepaṭukaraṇa paṭukaraṇe paṭukaraṇāni
Accusativepaṭukaraṇam paṭukaraṇe paṭukaraṇāni
Instrumentalpaṭukaraṇena paṭukaraṇābhyām paṭukaraṇaiḥ
Dativepaṭukaraṇāya paṭukaraṇābhyām paṭukaraṇebhyaḥ
Ablativepaṭukaraṇāt paṭukaraṇābhyām paṭukaraṇebhyaḥ
Genitivepaṭukaraṇasya paṭukaraṇayoḥ paṭukaraṇānām
Locativepaṭukaraṇe paṭukaraṇayoḥ paṭukaraṇeṣu

Compound paṭukaraṇa -

Adverb -paṭukaraṇam -paṭukaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria