Declension table of ?paṭolaka

Deva

MasculineSingularDualPlural
Nominativepaṭolakaḥ paṭolakau paṭolakāḥ
Vocativepaṭolaka paṭolakau paṭolakāḥ
Accusativepaṭolakam paṭolakau paṭolakān
Instrumentalpaṭolakena paṭolakābhyām paṭolakaiḥ paṭolakebhiḥ
Dativepaṭolakāya paṭolakābhyām paṭolakebhyaḥ
Ablativepaṭolakāt paṭolakābhyām paṭolakebhyaḥ
Genitivepaṭolakasya paṭolakayoḥ paṭolakānām
Locativepaṭolake paṭolakayoḥ paṭolakeṣu

Compound paṭolaka -

Adverb -paṭolakam -paṭolakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria