Declension table of ?paṭikāvetravānavikalpa

Deva

MasculineSingularDualPlural
Nominativepaṭikāvetravānavikalpaḥ paṭikāvetravānavikalpau paṭikāvetravānavikalpāḥ
Vocativepaṭikāvetravānavikalpa paṭikāvetravānavikalpau paṭikāvetravānavikalpāḥ
Accusativepaṭikāvetravānavikalpam paṭikāvetravānavikalpau paṭikāvetravānavikalpān
Instrumentalpaṭikāvetravānavikalpena paṭikāvetravānavikalpābhyām paṭikāvetravānavikalpaiḥ paṭikāvetravānavikalpebhiḥ
Dativepaṭikāvetravānavikalpāya paṭikāvetravānavikalpābhyām paṭikāvetravānavikalpebhyaḥ
Ablativepaṭikāvetravānavikalpāt paṭikāvetravānavikalpābhyām paṭikāvetravānavikalpebhyaḥ
Genitivepaṭikāvetravānavikalpasya paṭikāvetravānavikalpayoḥ paṭikāvetravānavikalpānām
Locativepaṭikāvetravānavikalpe paṭikāvetravānavikalpayoḥ paṭikāvetravānavikalpeṣu

Compound paṭikāvetravānavikalpa -

Adverb -paṭikāvetravānavikalpam -paṭikāvetravānavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria