Declension table of ?paṭīramāruta

Deva

MasculineSingularDualPlural
Nominativepaṭīramārutaḥ paṭīramārutau paṭīramārutāḥ
Vocativepaṭīramāruta paṭīramārutau paṭīramārutāḥ
Accusativepaṭīramārutam paṭīramārutau paṭīramārutān
Instrumentalpaṭīramārutena paṭīramārutābhyām paṭīramārutaiḥ paṭīramārutebhiḥ
Dativepaṭīramārutāya paṭīramārutābhyām paṭīramārutebhyaḥ
Ablativepaṭīramārutāt paṭīramārutābhyām paṭīramārutebhyaḥ
Genitivepaṭīramārutasya paṭīramārutayoḥ paṭīramārutānām
Locativepaṭīramārute paṭīramārutayoḥ paṭīramāruteṣu

Compound paṭīramāruta -

Adverb -paṭīramārutam -paṭīramārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria