Declension table of ?paṭīkṣepa

Deva

MasculineSingularDualPlural
Nominativepaṭīkṣepaḥ paṭīkṣepau paṭīkṣepāḥ
Vocativepaṭīkṣepa paṭīkṣepau paṭīkṣepāḥ
Accusativepaṭīkṣepam paṭīkṣepau paṭīkṣepān
Instrumentalpaṭīkṣepeṇa paṭīkṣepābhyām paṭīkṣepaiḥ paṭīkṣepebhiḥ
Dativepaṭīkṣepāya paṭīkṣepābhyām paṭīkṣepebhyaḥ
Ablativepaṭīkṣepāt paṭīkṣepābhyām paṭīkṣepebhyaḥ
Genitivepaṭīkṣepasya paṭīkṣepayoḥ paṭīkṣepāṇām
Locativepaṭīkṣepe paṭīkṣepayoḥ paṭīkṣepeṣu

Compound paṭīkṣepa -

Adverb -paṭīkṣepam -paṭīkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria