Declension table of ?paṭiṣṭha

Deva

NeuterSingularDualPlural
Nominativepaṭiṣṭham paṭiṣṭhe paṭiṣṭhāni
Vocativepaṭiṣṭha paṭiṣṭhe paṭiṣṭhāni
Accusativepaṭiṣṭham paṭiṣṭhe paṭiṣṭhāni
Instrumentalpaṭiṣṭhena paṭiṣṭhābhyām paṭiṣṭhaiḥ
Dativepaṭiṣṭhāya paṭiṣṭhābhyām paṭiṣṭhebhyaḥ
Ablativepaṭiṣṭhāt paṭiṣṭhābhyām paṭiṣṭhebhyaḥ
Genitivepaṭiṣṭhasya paṭiṣṭhayoḥ paṭiṣṭhānām
Locativepaṭiṣṭhe paṭiṣṭhayoḥ paṭiṣṭheṣu

Compound paṭiṣṭha -

Adverb -paṭiṣṭham -paṭiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria