Declension table of ?paṭhitavyatva

Deva

NeuterSingularDualPlural
Nominativepaṭhitavyatvam paṭhitavyatve paṭhitavyatvāni
Vocativepaṭhitavyatva paṭhitavyatve paṭhitavyatvāni
Accusativepaṭhitavyatvam paṭhitavyatve paṭhitavyatvāni
Instrumentalpaṭhitavyatvena paṭhitavyatvābhyām paṭhitavyatvaiḥ
Dativepaṭhitavyatvāya paṭhitavyatvābhyām paṭhitavyatvebhyaḥ
Ablativepaṭhitavyatvāt paṭhitavyatvābhyām paṭhitavyatvebhyaḥ
Genitivepaṭhitavyatvasya paṭhitavyatvayoḥ paṭhitavyatvānām
Locativepaṭhitavyatve paṭhitavyatvayoḥ paṭhitavyatveṣu

Compound paṭhitavyatva -

Adverb -paṭhitavyatvam -paṭhitavyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria