Declension table of ?paṭhitatva

Deva

NeuterSingularDualPlural
Nominativepaṭhitatvam paṭhitatve paṭhitatvāni
Vocativepaṭhitatva paṭhitatve paṭhitatvāni
Accusativepaṭhitatvam paṭhitatve paṭhitatvāni
Instrumentalpaṭhitatvena paṭhitatvābhyām paṭhitatvaiḥ
Dativepaṭhitatvāya paṭhitatvābhyām paṭhitatvebhyaḥ
Ablativepaṭhitatvāt paṭhitatvābhyām paṭhitatvebhyaḥ
Genitivepaṭhitatvasya paṭhitatvayoḥ paṭhitatvānām
Locativepaṭhitatve paṭhitatvayoḥ paṭhitatveṣu

Compound paṭhitatva -

Adverb -paṭhitatvam -paṭhitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria