Declension table of ?paṭhitasiddhā

Deva

FeminineSingularDualPlural
Nominativepaṭhitasiddhā paṭhitasiddhe paṭhitasiddhāḥ
Vocativepaṭhitasiddhe paṭhitasiddhe paṭhitasiddhāḥ
Accusativepaṭhitasiddhām paṭhitasiddhe paṭhitasiddhāḥ
Instrumentalpaṭhitasiddhayā paṭhitasiddhābhyām paṭhitasiddhābhiḥ
Dativepaṭhitasiddhāyai paṭhitasiddhābhyām paṭhitasiddhābhyaḥ
Ablativepaṭhitasiddhāyāḥ paṭhitasiddhābhyām paṭhitasiddhābhyaḥ
Genitivepaṭhitasiddhāyāḥ paṭhitasiddhayoḥ paṭhitasiddhānām
Locativepaṭhitasiddhāyām paṭhitasiddhayoḥ paṭhitasiddhāsu

Adverb -paṭhitasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria