Declension table of ?paṭhitasiddha

Deva

NeuterSingularDualPlural
Nominativepaṭhitasiddham paṭhitasiddhe paṭhitasiddhāni
Vocativepaṭhitasiddha paṭhitasiddhe paṭhitasiddhāni
Accusativepaṭhitasiddham paṭhitasiddhe paṭhitasiddhāni
Instrumentalpaṭhitasiddhena paṭhitasiddhābhyām paṭhitasiddhaiḥ
Dativepaṭhitasiddhāya paṭhitasiddhābhyām paṭhitasiddhebhyaḥ
Ablativepaṭhitasiddhāt paṭhitasiddhābhyām paṭhitasiddhebhyaḥ
Genitivepaṭhitasiddhasya paṭhitasiddhayoḥ paṭhitasiddhānām
Locativepaṭhitasiddhe paṭhitasiddhayoḥ paṭhitasiddheṣu

Compound paṭhitasiddha -

Adverb -paṭhitasiddham -paṭhitasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria