Declension table of ?paṭhitasiddha

Deva

MasculineSingularDualPlural
Nominativepaṭhitasiddhaḥ paṭhitasiddhau paṭhitasiddhāḥ
Vocativepaṭhitasiddha paṭhitasiddhau paṭhitasiddhāḥ
Accusativepaṭhitasiddham paṭhitasiddhau paṭhitasiddhān
Instrumentalpaṭhitasiddhena paṭhitasiddhābhyām paṭhitasiddhaiḥ paṭhitasiddhebhiḥ
Dativepaṭhitasiddhāya paṭhitasiddhābhyām paṭhitasiddhebhyaḥ
Ablativepaṭhitasiddhāt paṭhitasiddhābhyām paṭhitasiddhebhyaḥ
Genitivepaṭhitasiddhasya paṭhitasiddhayoḥ paṭhitasiddhānām
Locativepaṭhitasiddhe paṭhitasiddhayoḥ paṭhitasiddheṣu

Compound paṭhitasiddha -

Adverb -paṭhitasiddham -paṭhitasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria