Declension table of ?paṭhitāṅga

Deva

MasculineSingularDualPlural
Nominativepaṭhitāṅgaḥ paṭhitāṅgau paṭhitāṅgāḥ
Vocativepaṭhitāṅga paṭhitāṅgau paṭhitāṅgāḥ
Accusativepaṭhitāṅgam paṭhitāṅgau paṭhitāṅgān
Instrumentalpaṭhitāṅgena paṭhitāṅgābhyām paṭhitāṅgaiḥ paṭhitāṅgebhiḥ
Dativepaṭhitāṅgāya paṭhitāṅgābhyām paṭhitāṅgebhyaḥ
Ablativepaṭhitāṅgāt paṭhitāṅgābhyām paṭhitāṅgebhyaḥ
Genitivepaṭhitāṅgasya paṭhitāṅgayoḥ paṭhitāṅgānām
Locativepaṭhitāṅge paṭhitāṅgayoḥ paṭhitāṅgeṣu

Compound paṭhitāṅga -

Adverb -paṭhitāṅgam -paṭhitāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria