Declension table of ?paṭhitā

Deva

FeminineSingularDualPlural
Nominativepaṭhitā paṭhite paṭhitāḥ
Vocativepaṭhite paṭhite paṭhitāḥ
Accusativepaṭhitām paṭhite paṭhitāḥ
Instrumentalpaṭhitayā paṭhitābhyām paṭhitābhiḥ
Dativepaṭhitāyai paṭhitābhyām paṭhitābhyaḥ
Ablativepaṭhitāyāḥ paṭhitābhyām paṭhitābhyaḥ
Genitivepaṭhitāyāḥ paṭhitayoḥ paṭhitānām
Locativepaṭhitāyām paṭhitayoḥ paṭhitāsu

Adverb -paṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria