Declension table of paṭhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṭhitaḥ | paṭhitau | paṭhitāḥ |
Vocative | paṭhita | paṭhitau | paṭhitāḥ |
Accusative | paṭhitam | paṭhitau | paṭhitān |
Instrumental | paṭhitena | paṭhitābhyām | paṭhitaiḥ |
Dative | paṭhitāya | paṭhitābhyām | paṭhitebhyaḥ |
Ablative | paṭhitāt | paṭhitābhyām | paṭhitebhyaḥ |
Genitive | paṭhitasya | paṭhitayoḥ | paṭhitānām |
Locative | paṭhite | paṭhitayoḥ | paṭhiteṣu |