Declension table of ?paṭhaka

Deva

MasculineSingularDualPlural
Nominativepaṭhakaḥ paṭhakau paṭhakāḥ
Vocativepaṭhaka paṭhakau paṭhakāḥ
Accusativepaṭhakam paṭhakau paṭhakān
Instrumentalpaṭhakena paṭhakābhyām paṭhakaiḥ paṭhakebhiḥ
Dativepaṭhakāya paṭhakābhyām paṭhakebhyaḥ
Ablativepaṭhakāt paṭhakābhyām paṭhakebhyaḥ
Genitivepaṭhakasya paṭhakayoḥ paṭhakānām
Locativepaṭhake paṭhakayoḥ paṭhakeṣu

Compound paṭhaka -

Adverb -paṭhakam -paṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria