Declension table of ?paṭavardhana

Deva

MasculineSingularDualPlural
Nominativepaṭavardhanaḥ paṭavardhanau paṭavardhanāḥ
Vocativepaṭavardhana paṭavardhanau paṭavardhanāḥ
Accusativepaṭavardhanam paṭavardhanau paṭavardhanān
Instrumentalpaṭavardhanena paṭavardhanābhyām paṭavardhanaiḥ paṭavardhanebhiḥ
Dativepaṭavardhanāya paṭavardhanābhyām paṭavardhanebhyaḥ
Ablativepaṭavardhanāt paṭavardhanābhyām paṭavardhanebhyaḥ
Genitivepaṭavardhanasya paṭavardhanayoḥ paṭavardhanānām
Locativepaṭavardhane paṭavardhanayoḥ paṭavardhaneṣu

Compound paṭavardhana -

Adverb -paṭavardhanam -paṭavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria