Declension table of ?paṭavāsatā

Deva

FeminineSingularDualPlural
Nominativepaṭavāsatā paṭavāsate paṭavāsatāḥ
Vocativepaṭavāsate paṭavāsate paṭavāsatāḥ
Accusativepaṭavāsatām paṭavāsate paṭavāsatāḥ
Instrumentalpaṭavāsatayā paṭavāsatābhyām paṭavāsatābhiḥ
Dativepaṭavāsatāyai paṭavāsatābhyām paṭavāsatābhyaḥ
Ablativepaṭavāsatāyāḥ paṭavāsatābhyām paṭavāsatābhyaḥ
Genitivepaṭavāsatāyāḥ paṭavāsatayoḥ paṭavāsatānām
Locativepaṭavāsatāyām paṭavāsatayoḥ paṭavāsatāsu

Adverb -paṭavāsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria