Declension table of paṭaukasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṭaukaḥ | paṭaukasī | paṭaukāṃsi |
Vocative | paṭaukaḥ | paṭaukasī | paṭaukāṃsi |
Accusative | paṭaukaḥ | paṭaukasī | paṭaukāṃsi |
Instrumental | paṭaukasā | paṭaukobhyām | paṭaukobhiḥ |
Dative | paṭaukase | paṭaukobhyām | paṭaukobhyaḥ |
Ablative | paṭaukasaḥ | paṭaukobhyām | paṭaukobhyaḥ |
Genitive | paṭaukasaḥ | paṭaukasoḥ | paṭaukasām |
Locative | paṭaukasi | paṭaukasoḥ | paṭaukaḥsu |