Declension table of ?paṭalaka

Deva

MasculineSingularDualPlural
Nominativepaṭalakaḥ paṭalakau paṭalakāḥ
Vocativepaṭalaka paṭalakau paṭalakāḥ
Accusativepaṭalakam paṭalakau paṭalakān
Instrumentalpaṭalakena paṭalakābhyām paṭalakaiḥ paṭalakebhiḥ
Dativepaṭalakāya paṭalakābhyām paṭalakebhyaḥ
Ablativepaṭalakāt paṭalakābhyām paṭalakebhyaḥ
Genitivepaṭalakasya paṭalakayoḥ paṭalakānām
Locativepaṭalake paṭalakayoḥ paṭalakeṣu

Compound paṭalaka -

Adverb -paṭalakam -paṭalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria