Declension table of ?paṭalāṃśuka

Deva

MasculineSingularDualPlural
Nominativepaṭalāṃśukaḥ paṭalāṃśukau paṭalāṃśukāḥ
Vocativepaṭalāṃśuka paṭalāṃśukau paṭalāṃśukāḥ
Accusativepaṭalāṃśukam paṭalāṃśukau paṭalāṃśukān
Instrumentalpaṭalāṃśukena paṭalāṃśukābhyām paṭalāṃśukaiḥ paṭalāṃśukebhiḥ
Dativepaṭalāṃśukāya paṭalāṃśukābhyām paṭalāṃśukebhyaḥ
Ablativepaṭalāṃśukāt paṭalāṃśukābhyām paṭalāṃśukebhyaḥ
Genitivepaṭalāṃśukasya paṭalāṃśukayoḥ paṭalāṃśukānām
Locativepaṭalāṃśuke paṭalāṃśukayoḥ paṭalāṃśukeṣu

Compound paṭalāṃśuka -

Adverb -paṭalāṃśukam -paṭalāṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria