Declension table of ?paṭahadhvani

Deva

MasculineSingularDualPlural
Nominativepaṭahadhvaniḥ paṭahadhvanī paṭahadhvanayaḥ
Vocativepaṭahadhvane paṭahadhvanī paṭahadhvanayaḥ
Accusativepaṭahadhvanim paṭahadhvanī paṭahadhvanīn
Instrumentalpaṭahadhvaninā paṭahadhvanibhyām paṭahadhvanibhiḥ
Dativepaṭahadhvanaye paṭahadhvanibhyām paṭahadhvanibhyaḥ
Ablativepaṭahadhvaneḥ paṭahadhvanibhyām paṭahadhvanibhyaḥ
Genitivepaṭahadhvaneḥ paṭahadhvanyoḥ paṭahadhvanīnām
Locativepaṭahadhvanau paṭahadhvanyoḥ paṭahadhvaniṣu

Compound paṭahadhvani -

Adverb -paṭahadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria