Declension table of ?paṭahānantara

Deva

NeuterSingularDualPlural
Nominativepaṭahānantaram paṭahānantare paṭahānantarāṇi
Vocativepaṭahānantara paṭahānantare paṭahānantarāṇi
Accusativepaṭahānantaram paṭahānantare paṭahānantarāṇi
Instrumentalpaṭahānantareṇa paṭahānantarābhyām paṭahānantaraiḥ
Dativepaṭahānantarāya paṭahānantarābhyām paṭahānantarebhyaḥ
Ablativepaṭahānantarāt paṭahānantarābhyām paṭahānantarebhyaḥ
Genitivepaṭahānantarasya paṭahānantarayoḥ paṭahānantarāṇām
Locativepaṭahānantare paṭahānantarayoḥ paṭahānantareṣu

Compound paṭahānantara -

Adverb -paṭahānantaram -paṭahānantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria