Declension table of ?paṭagata

Deva

NeuterSingularDualPlural
Nominativepaṭagatam paṭagate paṭagatāni
Vocativepaṭagata paṭagate paṭagatāni
Accusativepaṭagatam paṭagate paṭagatāni
Instrumentalpaṭagatena paṭagatābhyām paṭagataiḥ
Dativepaṭagatāya paṭagatābhyām paṭagatebhyaḥ
Ablativepaṭagatāt paṭagatābhyām paṭagatebhyaḥ
Genitivepaṭagatasya paṭagatayoḥ paṭagatānām
Locativepaṭagate paṭagatayoḥ paṭagateṣu

Compound paṭagata -

Adverb -paṭagatam -paṭagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria