Declension table of ?paṭagata

Deva

MasculineSingularDualPlural
Nominativepaṭagataḥ paṭagatau paṭagatāḥ
Vocativepaṭagata paṭagatau paṭagatāḥ
Accusativepaṭagatam paṭagatau paṭagatān
Instrumentalpaṭagatena paṭagatābhyām paṭagataiḥ paṭagatebhiḥ
Dativepaṭagatāya paṭagatābhyām paṭagatebhyaḥ
Ablativepaṭagatāt paṭagatābhyām paṭagatebhyaḥ
Genitivepaṭagatasya paṭagatayoḥ paṭagatānām
Locativepaṭagate paṭagatayoḥ paṭagateṣu

Compound paṭagata -

Adverb -paṭagatam -paṭagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria