Declension table of ?paṭāñcala

Deva

MasculineSingularDualPlural
Nominativepaṭāñcalaḥ paṭāñcalau paṭāñcalāḥ
Vocativepaṭāñcala paṭāñcalau paṭāñcalāḥ
Accusativepaṭāñcalam paṭāñcalau paṭāñcalān
Instrumentalpaṭāñcalena paṭāñcalābhyām paṭāñcalaiḥ paṭāñcalebhiḥ
Dativepaṭāñcalāya paṭāñcalābhyām paṭāñcalebhyaḥ
Ablativepaṭāñcalāt paṭāñcalābhyām paṭāñcalebhyaḥ
Genitivepaṭāñcalasya paṭāñcalayoḥ paṭāñcalānām
Locativepaṭāñcale paṭāñcalayoḥ paṭāñcaleṣu

Compound paṭāñcala -

Adverb -paṭāñcalam -paṭāñcalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria